B 378-20 Vivāhapaddhati
Manuscript culture infobox
Filmed in: B 378/20
Title: Vivāhapaddhati
Dimensions: 28.5 x 9 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1361
Remarks:
Reel No. B 378-20
Inventory No. 88532
Title Vivāhapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyasaphu
State incomplete
Size 28.5 x 9.0 cm
Binding Hole(s)
Folios 6
Lines per Folio 20
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1361
Manuscript Features
Excerpts
Beginning
mādaded ityairāsnāṃti sā +vabandhuḥ || || tasya dakṣiṇahastenānāmikāṅgulena bhūmau nidhāpayati
matra || oṃ namaḥ syāvāsyyāṃ na śane yatta ābṛddhaṃ tatte niḥ kṛntāmi 3 || oṃ athā sthānaṃ
kalpatām ityanāmikāṃguṣṭhābhyām ādābhyām ādāyāntareṇa stanau vā bhruvau vā niṣṭajya 3 ||
savyena triprāśnāti mantra || (exp. 2:1–11)
End
ya evaṃ vidvān pratigṛhṇāti tad yathā samindhe juhuyāṃ devam etāṃ juhoti yāmadīya te dadāti
tasmād dadhi yānnāti diśet || || oṃ kāmaṃ kāmadhukṣe || oṃ atha pūrvvādhe dakṣiṇākāmaṃ
kāmadhughe dhukṣe mitrāya vvaruṇāya ca indrāyāśvibhyāṃ pūṣṇe prajābhya oṣadhībhya iti
sarvvasyā devasyā vai kṛdhi+tābhyo devatābhyaḥ sarvā (exp. 8B9-20)
=== Colophon ===x
Microfilm Details
Reel No. B 378/20
Date of Filming 12-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 10-08-2011
Bibliography